Chapter 02 | Sankhy Yog | Verse 15
यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ |
समदु:खसुखं धीरं सोऽमृतत्वाय कल्पते || 15||
yaṃ hi na vyathayantyētē puruṣaṃ puruṣarṣabha ।
samaduḥkhasukhaṃ dhīraṃ sōmṛtatvāya kalpatē ॥ 15 ॥
યં હિ ન વ્યથયંત્યેતે પુરુષં પુરુષર્ષભ ।
સમદુઃખસુખં ધીરં સોઽમૃતત્વાય કલ્પતે ॥ 15 ॥
MEANING
क्योंकि हे पुरुषश्रेष्ठ ! दुःख सुखको समान – समझनेवाले जिस धीर पुरुषको ये इन्द्रिय और विषयोंके संयोग व्याकुल नहीं करते, वह मोक्षके योग्य होता है|
Only he who is not affected by these senses and sensual objects becomes immortal, for he is considered the best of men because he is well balanced in pain and pleasure.