Chapter 18 | Moksha Sanyas Yog | Verse 41
ब्राह्मणक्षत्रियविशां शूद्राणां च परन्तप |
कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणै: || 41||
brāhmaṇakṣatriyaviśāṃ śūdrāṇāṃ cha parantapa ।
karmāṇi pravibhaktāni svabhāvaprabhavairguṇaiḥ ॥ 41 ॥
બ્રાહ્મણક્ષત્રિયવિશાં શૂદ્રાણાં ચ પરંતપ ।
કર્માણિ પ્રવિભક્તાનિ સ્વભાવપ્રભવૈર્ગુણૈઃ ॥ 41 ॥
MEANING
हे परंतप ! ब्राह्मण, क्षत्रिय और वैश्यों के तथा शूद्रों के कर्म स्वभाव से उत्पन्न गुणों द्वारा विभक्त्त किये गये हैं ।
O Arjuna, all the different qualities of work of the various casts in society, namely the Brahmins, Kshastriyas, Vaisyas, and Sudras are determined according to the three modes of nature.